Declension table of ?sahajasiddhi

Deva

FeminineSingularDualPlural
Nominativesahajasiddhiḥ sahajasiddhī sahajasiddhayaḥ
Vocativesahajasiddhe sahajasiddhī sahajasiddhayaḥ
Accusativesahajasiddhim sahajasiddhī sahajasiddhīḥ
Instrumentalsahajasiddhyā sahajasiddhibhyām sahajasiddhibhiḥ
Dativesahajasiddhyai sahajasiddhaye sahajasiddhibhyām sahajasiddhibhyaḥ
Ablativesahajasiddhyāḥ sahajasiddheḥ sahajasiddhibhyām sahajasiddhibhyaḥ
Genitivesahajasiddhyāḥ sahajasiddheḥ sahajasiddhyoḥ sahajasiddhīnām
Locativesahajasiddhyām sahajasiddhau sahajasiddhyoḥ sahajasiddhiṣu

Compound sahajasiddhi -

Adverb -sahajasiddhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria