सुबन्तावली ?सहजपाल

Roma

पुमान्एकद्विबहु
प्रथमासहजपालः सहजपालौ सहजपालाः
सम्बोधनम्सहजपाल सहजपालौ सहजपालाः
द्वितीयासहजपालम् सहजपालौ सहजपालान्
तृतीयासहजपालेन सहजपालाभ्याम् सहजपालैः सहजपालेभिः
चतुर्थीसहजपालाय सहजपालाभ्याम् सहजपालेभ्यः
पञ्चमीसहजपालात् सहजपालाभ्याम् सहजपालेभ्यः
षष्ठीसहजपालस्य सहजपालयोः सहजपालानाम्
सप्तमीसहजपाले सहजपालयोः सहजपालेषु

समास सहजपाल

अव्यय ॰सहजपालम् ॰सहजपालात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria