सुबन्तावली ?सहगु

Roma

पुमान्एकद्विबहु
प्रथमासहगुः सहगू सहगवः
सम्बोधनम्सहगो सहगू सहगवः
द्वितीयासहगुम् सहगू सहगून्
तृतीयासहगुना सहगुभ्याम् सहगुभिः
चतुर्थीसहगवे सहगुभ्याम् सहगुभ्यः
पञ्चमीसहगोः सहगुभ्याम् सहगुभ्यः
षष्ठीसहगोः सहग्वोः सहगूनाम्
सप्तमीसहगौ सहग्वोः सहगुषु

समास सहगु

अव्यय ॰सहगु

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria