सुबन्तावली ?सहद्रोण

Roma

नपुंसकम्एकद्विबहु
प्रथमासहद्रोणम् सहद्रोणे सहद्रोणानि
सम्बोधनम्सहद्रोण सहद्रोणे सहद्रोणानि
द्वितीयासहद्रोणम् सहद्रोणे सहद्रोणानि
तृतीयासहद्रोणेन सहद्रोणाभ्याम् सहद्रोणैः
चतुर्थीसहद्रोणाय सहद्रोणाभ्याम् सहद्रोणेभ्यः
पञ्चमीसहद्रोणात् सहद्रोणाभ्याम् सहद्रोणेभ्यः
षष्ठीसहद्रोणस्य सहद्रोणयोः सहद्रोणानाम्
सप्तमीसहद्रोणे सहद्रोणयोः सहद्रोणेषु

समास सहद्रोण

अव्यय ॰सहद्रोणम् ॰सहद्रोणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria