सुबन्तावली ?सहदीक्षितिन्

Roma

पुमान्एकद्विबहु
प्रथमासहदीक्षिती सहदीक्षितिनौ सहदीक्षितिनः
सम्बोधनम्सहदीक्षितिन् सहदीक्षितिनौ सहदीक्षितिनः
द्वितीयासहदीक्षितिनम् सहदीक्षितिनौ सहदीक्षितिनः
तृतीयासहदीक्षितिना सहदीक्षितिभ्याम् सहदीक्षितिभिः
चतुर्थीसहदीक्षितिने सहदीक्षितिभ्याम् सहदीक्षितिभ्यः
पञ्चमीसहदीक्षितिनः सहदीक्षितिभ्याम् सहदीक्षितिभ्यः
षष्ठीसहदीक्षितिनः सहदीक्षितिनोः सहदीक्षितिनाम्
सप्तमीसहदीक्षितिनि सहदीक्षितिनोः सहदीक्षितिषु

समास सहदीक्षिति

अव्यय ॰सहदीक्षिति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria