सुबन्तावली ?सहधर्मचरा

Roma

स्त्रीएकद्विबहु
प्रथमासहधर्मचरा सहधर्मचरे सहधर्मचराः
सम्बोधनम्सहधर्मचरे सहधर्मचरे सहधर्मचराः
द्वितीयासहधर्मचराम् सहधर्मचरे सहधर्मचराः
तृतीयासहधर्मचरया सहधर्मचराभ्याम् सहधर्मचराभिः
चतुर्थीसहधर्मचरायै सहधर्मचराभ्याम् सहधर्मचराभ्यः
पञ्चमीसहधर्मचरायाः सहधर्मचराभ्याम् सहधर्मचराभ्यः
षष्ठीसहधर्मचरायाः सहधर्मचरयोः सहधर्मचराणाम्
सप्तमीसहधर्मचरायाम् सहधर्मचरयोः सहधर्मचरासु

अव्यय ॰सहधर्मचरम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria