सुबन्तावली ?सहधर्मणा

Roma

स्त्रीएकद्विबहु
प्रथमासहधर्मणा सहधर्मणे सहधर्मणाः
सम्बोधनम्सहधर्मणे सहधर्मणे सहधर्मणाः
द्वितीयासहधर्मणाम् सहधर्मणे सहधर्मणाः
तृतीयासहधर्मणया सहधर्मणाभ्याम् सहधर्मणाभिः
चतुर्थीसहधर्मणायै सहधर्मणाभ्याम् सहधर्मणाभ्यः
पञ्चमीसहधर्मणायाः सहधर्मणाभ्याम् सहधर्मणाभ्यः
षष्ठीसहधर्मणायाः सहधर्मणयोः सहधर्मणानाम्
सप्तमीसहधर्मणायाम् सहधर्मणयोः सहधर्मणासु

अव्यय ॰सहधर्मणम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria