सुबन्तावली ?सहधान्य

Roma

पुमान्एकद्विबहु
प्रथमासहधान्यः सहधान्यौ सहधान्याः
सम्बोधनम्सहधान्य सहधान्यौ सहधान्याः
द्वितीयासहधान्यम् सहधान्यौ सहधान्यान्
तृतीयासहधान्येन सहधान्याभ्याम् सहधान्यैः सहधान्येभिः
चतुर्थीसहधान्याय सहधान्याभ्याम् सहधान्येभ्यः
पञ्चमीसहधान्यात् सहधान्याभ्याम् सहधान्येभ्यः
षष्ठीसहधान्यस्य सहधान्ययोः सहधान्यानाम्
सप्तमीसहधान्ये सहधान्ययोः सहधान्येषु

समास सहधान्य

अव्यय ॰सहधान्यम् ॰सहधान्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria