Declension table of ?sahadevaśāstra

Deva

NeuterSingularDualPlural
Nominativesahadevaśāstram sahadevaśāstre sahadevaśāstrāṇi
Vocativesahadevaśāstra sahadevaśāstre sahadevaśāstrāṇi
Accusativesahadevaśāstram sahadevaśāstre sahadevaśāstrāṇi
Instrumentalsahadevaśāstreṇa sahadevaśāstrābhyām sahadevaśāstraiḥ
Dativesahadevaśāstrāya sahadevaśāstrābhyām sahadevaśāstrebhyaḥ
Ablativesahadevaśāstrāt sahadevaśāstrābhyām sahadevaśāstrebhyaḥ
Genitivesahadevaśāstrasya sahadevaśāstrayoḥ sahadevaśāstrāṇām
Locativesahadevaśāstre sahadevaśāstrayoḥ sahadevaśāstreṣu

Compound sahadevaśāstra -

Adverb -sahadevaśāstram -sahadevaśāstrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria