Declension table of sahadeva

Deva

NeuterSingularDualPlural
Nominativesahadevam sahadeve sahadevāni
Vocativesahadeva sahadeve sahadevāni
Accusativesahadevam sahadeve sahadevāni
Instrumentalsahadevena sahadevābhyām sahadevaiḥ
Dativesahadevāya sahadevābhyām sahadevebhyaḥ
Ablativesahadevāt sahadevābhyām sahadevebhyaḥ
Genitivesahadevasya sahadevayoḥ sahadevānām
Locativesahadeve sahadevayoḥ sahadeveṣu

Compound sahadeva -

Adverb -sahadevam -sahadevāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria