Declension table of ?sahadāna

Deva

NeuterSingularDualPlural
Nominativesahadānam sahadāne sahadānāni
Vocativesahadāna sahadāne sahadānāni
Accusativesahadānam sahadāne sahadānāni
Instrumentalsahadānena sahadānābhyām sahadānaiḥ
Dativesahadānāya sahadānābhyām sahadānebhyaḥ
Ablativesahadānāt sahadānābhyām sahadānebhyaḥ
Genitivesahadānasya sahadānayoḥ sahadānānām
Locativesahadāne sahadānayoḥ sahadāneṣu

Compound sahadāna -

Adverb -sahadānam -sahadānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria