Declension table of ?sahadaṇḍa

Deva

NeuterSingularDualPlural
Nominativesahadaṇḍam sahadaṇḍe sahadaṇḍāni
Vocativesahadaṇḍa sahadaṇḍe sahadaṇḍāni
Accusativesahadaṇḍam sahadaṇḍe sahadaṇḍāni
Instrumentalsahadaṇḍena sahadaṇḍābhyām sahadaṇḍaiḥ
Dativesahadaṇḍāya sahadaṇḍābhyām sahadaṇḍebhyaḥ
Ablativesahadaṇḍāt sahadaṇḍābhyām sahadaṇḍebhyaḥ
Genitivesahadaṇḍasya sahadaṇḍayoḥ sahadaṇḍānām
Locativesahadaṇḍe sahadaṇḍayoḥ sahadaṇḍeṣu

Compound sahadaṇḍa -

Adverb -sahadaṇḍam -sahadaṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria