सुबन्तावली ?सहच्छन्दस्

Roma

पुमान्एकद्विबहु
प्रथमासहच्छन्दाः सहच्छन्दसौ सहच्छन्दसः
सम्बोधनम्सहच्छन्दः सहच्छन्दसौ सहच्छन्दसः
द्वितीयासहच्छन्दसम् सहच्छन्दसौ सहच्छन्दसः
तृतीयासहच्छन्दसा सहच्छन्दोभ्याम् सहच्छन्दोभिः
चतुर्थीसहच्छन्दसे सहच्छन्दोभ्याम् सहच्छन्दोभ्यः
पञ्चमीसहच्छन्दसः सहच्छन्दोभ्याम् सहच्छन्दोभ्यः
षष्ठीसहच्छन्दसः सहच्छन्दसोः सहच्छन्दसाम्
सप्तमीसहच्छन्दसि सहच्छन्दसोः सहच्छन्दःसु

समास सहच्छन्दस्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria