सुबन्तावली ?सहचरत्

Roma

पुमान्एकद्विबहु
प्रथमासहचरन् सहचरन्तौ सहचरन्तः
सम्बोधनम्सहचरन् सहचरन्तौ सहचरन्तः
द्वितीयासहचरन्तम् सहचरन्तौ सहचरतः
तृतीयासहचरता सहचरद्भ्याम् सहचरद्भिः
चतुर्थीसहचरते सहचरद्भ्याम् सहचरद्भ्यः
पञ्चमीसहचरतः सहचरद्भ्याम् सहचरद्भ्यः
षष्ठीसहचरतः सहचरतोः सहचरताम्
सप्तमीसहचरति सहचरतोः सहचरत्सु

समास सहचरत्

अव्यय ॰सहचरन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria