Declension table of ?sahacarabhinna

Deva

MasculineSingularDualPlural
Nominativesahacarabhinnaḥ sahacarabhinnau sahacarabhinnāḥ
Vocativesahacarabhinna sahacarabhinnau sahacarabhinnāḥ
Accusativesahacarabhinnam sahacarabhinnau sahacarabhinnān
Instrumentalsahacarabhinnena sahacarabhinnābhyām sahacarabhinnaiḥ sahacarabhinnebhiḥ
Dativesahacarabhinnāya sahacarabhinnābhyām sahacarabhinnebhyaḥ
Ablativesahacarabhinnāt sahacarabhinnābhyām sahacarabhinnebhyaḥ
Genitivesahacarabhinnasya sahacarabhinnayoḥ sahacarabhinnānām
Locativesahacarabhinne sahacarabhinnayoḥ sahacarabhinneṣu

Compound sahacarabhinna -

Adverb -sahacarabhinnam -sahacarabhinnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria