सुबन्तावली ?सहचैत्यवत्

Roma

नपुंसकम्एकद्विबहु
प्रथमासहचैत्यवत् सहचैत्यवन्ती सहचैत्यवती सहचैत्यवन्ति
सम्बोधनम्सहचैत्यवत् सहचैत्यवन्ती सहचैत्यवती सहचैत्यवन्ति
द्वितीयासहचैत्यवत् सहचैत्यवन्ती सहचैत्यवती सहचैत्यवन्ति
तृतीयासहचैत्यवता सहचैत्यवद्भ्याम् सहचैत्यवद्भिः
चतुर्थीसहचैत्यवते सहचैत्यवद्भ्याम् सहचैत्यवद्भ्यः
पञ्चमीसहचैत्यवतः सहचैत्यवद्भ्याम् सहचैत्यवद्भ्यः
षष्ठीसहचैत्यवतः सहचैत्यवतोः सहचैत्यवताम्
सप्तमीसहचैत्यवति सहचैत्यवतोः सहचैत्यवत्सु

अव्यय ॰सहचैत्यवतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria