सुबन्तावली ?सहचैत्यवत्

Roma

पुमान्एकद्विबहु
प्रथमासहचैत्यवान् सहचैत्यवन्तौ सहचैत्यवन्तः
सम्बोधनम्सहचैत्यवन् सहचैत्यवन्तौ सहचैत्यवन्तः
द्वितीयासहचैत्यवन्तम् सहचैत्यवन्तौ सहचैत्यवतः
तृतीयासहचैत्यवता सहचैत्यवद्भ्याम् सहचैत्यवद्भिः
चतुर्थीसहचैत्यवते सहचैत्यवद्भ्याम् सहचैत्यवद्भ्यः
पञ्चमीसहचैत्यवतः सहचैत्यवद्भ्याम् सहचैत्यवद्भ्यः
षष्ठीसहचैत्यवतः सहचैत्यवतोः सहचैत्यवताम्
सप्तमीसहचैत्यवति सहचैत्यवतोः सहचैत्यवत्सु

समास सहचैत्यवत्

अव्यय ॰सहचैत्यवन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria