Declension table of ?sahacārigrantharahasya

Deva

NeuterSingularDualPlural
Nominativesahacārigrantharahasyam sahacārigrantharahasye sahacārigrantharahasyāni
Vocativesahacārigrantharahasya sahacārigrantharahasye sahacārigrantharahasyāni
Accusativesahacārigrantharahasyam sahacārigrantharahasye sahacārigrantharahasyāni
Instrumentalsahacārigrantharahasyena sahacārigrantharahasyābhyām sahacārigrantharahasyaiḥ
Dativesahacārigrantharahasyāya sahacārigrantharahasyābhyām sahacārigrantharahasyebhyaḥ
Ablativesahacārigrantharahasyāt sahacārigrantharahasyābhyām sahacārigrantharahasyebhyaḥ
Genitivesahacārigrantharahasyasya sahacārigrantharahasyayoḥ sahacārigrantharahasyānām
Locativesahacārigrantharahasye sahacārigrantharahasyayoḥ sahacārigrantharahasyeṣu

Compound sahacārigrantharahasya -

Adverb -sahacārigrantharahasyam -sahacārigrantharahasyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria