Declension table of ?sahabhakṣa

Deva

NeuterSingularDualPlural
Nominativesahabhakṣam sahabhakṣe sahabhakṣāṇi
Vocativesahabhakṣa sahabhakṣe sahabhakṣāṇi
Accusativesahabhakṣam sahabhakṣe sahabhakṣāṇi
Instrumentalsahabhakṣeṇa sahabhakṣābhyām sahabhakṣaiḥ
Dativesahabhakṣāya sahabhakṣābhyām sahabhakṣebhyaḥ
Ablativesahabhakṣāt sahabhakṣābhyām sahabhakṣebhyaḥ
Genitivesahabhakṣasya sahabhakṣayoḥ sahabhakṣāṇām
Locativesahabhakṣe sahabhakṣayoḥ sahabhakṣeṣu

Compound sahabhakṣa -

Adverb -sahabhakṣam -sahabhakṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria