Declension table of ?sahabhāvin

Deva

NeuterSingularDualPlural
Nominativesahabhāvi sahabhāvinī sahabhāvīni
Vocativesahabhāvin sahabhāvi sahabhāvinī sahabhāvīni
Accusativesahabhāvi sahabhāvinī sahabhāvīni
Instrumentalsahabhāvinā sahabhāvibhyām sahabhāvibhiḥ
Dativesahabhāvine sahabhāvibhyām sahabhāvibhyaḥ
Ablativesahabhāvinaḥ sahabhāvibhyām sahabhāvibhyaḥ
Genitivesahabhāvinaḥ sahabhāvinoḥ sahabhāvinām
Locativesahabhāvini sahabhāvinoḥ sahabhāviṣu

Compound sahabhāvi -

Adverb -sahabhāvi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria