Declension table of ?sahabhāvanika

Deva

MasculineSingularDualPlural
Nominativesahabhāvanikaḥ sahabhāvanikau sahabhāvanikāḥ
Vocativesahabhāvanika sahabhāvanikau sahabhāvanikāḥ
Accusativesahabhāvanikam sahabhāvanikau sahabhāvanikān
Instrumentalsahabhāvanikena sahabhāvanikābhyām sahabhāvanikaiḥ sahabhāvanikebhiḥ
Dativesahabhāvanikāya sahabhāvanikābhyām sahabhāvanikebhyaḥ
Ablativesahabhāvanikāt sahabhāvanikābhyām sahabhāvanikebhyaḥ
Genitivesahabhāvanikasya sahabhāvanikayoḥ sahabhāvanikānām
Locativesahabhāvanike sahabhāvanikayoḥ sahabhāvanikeṣu

Compound sahabhāvanika -

Adverb -sahabhāvanikam -sahabhāvanikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria