Declension table of ?sahabhāva

Deva

MasculineSingularDualPlural
Nominativesahabhāvaḥ sahabhāvau sahabhāvāḥ
Vocativesahabhāva sahabhāvau sahabhāvāḥ
Accusativesahabhāvam sahabhāvau sahabhāvān
Instrumentalsahabhāvena sahabhāvābhyām sahabhāvaiḥ sahabhāvebhiḥ
Dativesahabhāvāya sahabhāvābhyām sahabhāvebhyaḥ
Ablativesahabhāvāt sahabhāvābhyām sahabhāvebhyaḥ
Genitivesahabhāvasya sahabhāvayoḥ sahabhāvānām
Locativesahabhāve sahabhāvayoḥ sahabhāveṣu

Compound sahabhāva -

Adverb -sahabhāvam -sahabhāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria