Declension table of ?sahāyavatī

Deva

FeminineSingularDualPlural
Nominativesahāyavatī sahāyavatyau sahāyavatyaḥ
Vocativesahāyavati sahāyavatyau sahāyavatyaḥ
Accusativesahāyavatīm sahāyavatyau sahāyavatīḥ
Instrumentalsahāyavatyā sahāyavatībhyām sahāyavatībhiḥ
Dativesahāyavatyai sahāyavatībhyām sahāyavatībhyaḥ
Ablativesahāyavatyāḥ sahāyavatībhyām sahāyavatībhyaḥ
Genitivesahāyavatyāḥ sahāyavatyoḥ sahāyavatīnām
Locativesahāyavatyām sahāyavatyoḥ sahāyavatīṣu

Compound sahāyavati - sahāyavatī -

Adverb -sahāyavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria