Declension table of ?sahāyatana

Deva

NeuterSingularDualPlural
Nominativesahāyatanam sahāyatane sahāyatanāni
Vocativesahāyatana sahāyatane sahāyatanāni
Accusativesahāyatanam sahāyatane sahāyatanāni
Instrumentalsahāyatanena sahāyatanābhyām sahāyatanaiḥ
Dativesahāyatanāya sahāyatanābhyām sahāyatanebhyaḥ
Ablativesahāyatanāt sahāyatanābhyām sahāyatanebhyaḥ
Genitivesahāyatanasya sahāyatanayoḥ sahāyatanānām
Locativesahāyatane sahāyatanayoḥ sahāyataneṣu

Compound sahāyatana -

Adverb -sahāyatanam -sahāyatanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria