Declension table of ?sahāvatā

Deva

FeminineSingularDualPlural
Nominativesahāvatā sahāvate sahāvatāḥ
Vocativesahāvate sahāvate sahāvatāḥ
Accusativesahāvatām sahāvate sahāvatāḥ
Instrumentalsahāvatayā sahāvatābhyām sahāvatābhiḥ
Dativesahāvatāyai sahāvatābhyām sahāvatābhyaḥ
Ablativesahāvatāyāḥ sahāvatābhyām sahāvatābhyaḥ
Genitivesahāvatāyāḥ sahāvatayoḥ sahāvatānām
Locativesahāvatāyām sahāvatayoḥ sahāvatāsu

Adverb -sahāvatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria