Declension table of ?sahāsarabhasā

Deva

FeminineSingularDualPlural
Nominativesahāsarabhasā sahāsarabhase sahāsarabhasāḥ
Vocativesahāsarabhase sahāsarabhase sahāsarabhasāḥ
Accusativesahāsarabhasām sahāsarabhase sahāsarabhasāḥ
Instrumentalsahāsarabhasayā sahāsarabhasābhyām sahāsarabhasābhiḥ
Dativesahāsarabhasāyai sahāsarabhasābhyām sahāsarabhasābhyaḥ
Ablativesahāsarabhasāyāḥ sahāsarabhasābhyām sahāsarabhasābhyaḥ
Genitivesahāsarabhasāyāḥ sahāsarabhasayoḥ sahāsarabhasānām
Locativesahāsarabhasāyām sahāsarabhasayoḥ sahāsarabhasāsu

Adverb -sahāsarabhasam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria