Declension table of ?sahāsarabhasa

Deva

NeuterSingularDualPlural
Nominativesahāsarabhasam sahāsarabhase sahāsarabhasāni
Vocativesahāsarabhasa sahāsarabhase sahāsarabhasāni
Accusativesahāsarabhasam sahāsarabhase sahāsarabhasāni
Instrumentalsahāsarabhasena sahāsarabhasābhyām sahāsarabhasaiḥ
Dativesahāsarabhasāya sahāsarabhasābhyām sahāsarabhasebhyaḥ
Ablativesahāsarabhasāt sahāsarabhasābhyām sahāsarabhasebhyaḥ
Genitivesahāsarabhasasya sahāsarabhasayoḥ sahāsarabhasānām
Locativesahāsarabhase sahāsarabhasayoḥ sahāsarabhaseṣu

Compound sahāsarabhasa -

Adverb -sahāsarabhasam -sahāsarabhasāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria