Declension table of ?sahāsarabhasa

Deva

MasculineSingularDualPlural
Nominativesahāsarabhasaḥ sahāsarabhasau sahāsarabhasāḥ
Vocativesahāsarabhasa sahāsarabhasau sahāsarabhasāḥ
Accusativesahāsarabhasam sahāsarabhasau sahāsarabhasān
Instrumentalsahāsarabhasena sahāsarabhasābhyām sahāsarabhasaiḥ sahāsarabhasebhiḥ
Dativesahāsarabhasāya sahāsarabhasābhyām sahāsarabhasebhyaḥ
Ablativesahāsarabhasāt sahāsarabhasābhyām sahāsarabhasebhyaḥ
Genitivesahāsarabhasasya sahāsarabhasayoḥ sahāsarabhasānām
Locativesahāsarabhase sahāsarabhasayoḥ sahāsarabhaseṣu

Compound sahāsarabhasa -

Adverb -sahāsarabhasam -sahāsarabhasāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria