Declension table of ?sahārthanāśa

Deva

NeuterSingularDualPlural
Nominativesahārthanāśam sahārthanāśe sahārthanāśāni
Vocativesahārthanāśa sahārthanāśe sahārthanāśāni
Accusativesahārthanāśam sahārthanāśe sahārthanāśāni
Instrumentalsahārthanāśena sahārthanāśābhyām sahārthanāśaiḥ
Dativesahārthanāśāya sahārthanāśābhyām sahārthanāśebhyaḥ
Ablativesahārthanāśāt sahārthanāśābhyām sahārthanāśebhyaḥ
Genitivesahārthanāśasya sahārthanāśayoḥ sahārthanāśānām
Locativesahārthanāśe sahārthanāśayoḥ sahārthanāśeṣu

Compound sahārthanāśa -

Adverb -sahārthanāśam -sahārthanāśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria