Declension table of ?sahārtha

Deva

NeuterSingularDualPlural
Nominativesahārtham sahārthe sahārthāni
Vocativesahārtha sahārthe sahārthāni
Accusativesahārtham sahārthe sahārthāni
Instrumentalsahārthena sahārthābhyām sahārthaiḥ
Dativesahārthāya sahārthābhyām sahārthebhyaḥ
Ablativesahārthāt sahārthābhyām sahārthebhyaḥ
Genitivesahārthasya sahārthayoḥ sahārthānām
Locativesahārthe sahārthayoḥ sahārtheṣu

Compound sahārtha -

Adverb -sahārtham -sahārthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria