Declension table of ?sahārtha

Deva

MasculineSingularDualPlural
Nominativesahārthaḥ sahārthau sahārthāḥ
Vocativesahārtha sahārthau sahārthāḥ
Accusativesahārtham sahārthau sahārthān
Instrumentalsahārthena sahārthābhyām sahārthaiḥ sahārthebhiḥ
Dativesahārthāya sahārthābhyām sahārthebhyaḥ
Ablativesahārthāt sahārthābhyām sahārthebhyaḥ
Genitivesahārthasya sahārthayoḥ sahārthānām
Locativesahārthe sahārthayoḥ sahārtheṣu

Compound sahārtha -

Adverb -sahārtham -sahārthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria