Declension table of ?sahārogya

Deva

NeuterSingularDualPlural
Nominativesahārogyam sahārogye sahārogyāṇi
Vocativesahārogya sahārogye sahārogyāṇi
Accusativesahārogyam sahārogye sahārogyāṇi
Instrumentalsahārogyeṇa sahārogyābhyām sahārogyaiḥ
Dativesahārogyāya sahārogyābhyām sahārogyebhyaḥ
Ablativesahārogyāt sahārogyābhyām sahārogyebhyaḥ
Genitivesahārogyasya sahārogyayoḥ sahārogyāṇām
Locativesahārogye sahārogyayoḥ sahārogyeṣu

Compound sahārogya -

Adverb -sahārogyam -sahārogyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria