Declension table of ?sahādhyāyinī

Deva

FeminineSingularDualPlural
Nominativesahādhyāyinī sahādhyāyinyau sahādhyāyinyaḥ
Vocativesahādhyāyini sahādhyāyinyau sahādhyāyinyaḥ
Accusativesahādhyāyinīm sahādhyāyinyau sahādhyāyinīḥ
Instrumentalsahādhyāyinyā sahādhyāyinībhyām sahādhyāyinībhiḥ
Dativesahādhyāyinyai sahādhyāyinībhyām sahādhyāyinībhyaḥ
Ablativesahādhyāyinyāḥ sahādhyāyinībhyām sahādhyāyinībhyaḥ
Genitivesahādhyāyinyāḥ sahādhyāyinyoḥ sahādhyāyinīnām
Locativesahādhyāyinyām sahādhyāyinyoḥ sahādhyāyinīṣu

Compound sahādhyāyini - sahādhyāyinī -

Adverb -sahādhyāyini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria