Declension table of ?saha_ṛṣabha

Deva

NeuterSingularDualPlural
Nominativesaha_ṛṣabham saha_ṛṣabhe saha_ṛṣabhāṇi
Vocativesaha_ṛṣabha saha_ṛṣabhe saha_ṛṣabhāṇi
Accusativesaha_ṛṣabham saha_ṛṣabhe saha_ṛṣabhāṇi
Instrumentalsaha_ṛṣabheṇa saha_ṛṣabhābhyām saha_ṛṣabhaiḥ
Dativesaha_ṛṣabhāya saha_ṛṣabhābhyām saha_ṛṣabhebhyaḥ
Ablativesaha_ṛṣabhāt saha_ṛṣabhābhyām saha_ṛṣabhebhyaḥ
Genitivesaha_ṛṣabhasya saha_ṛṣabhayoḥ saha_ṛṣabhāṇām
Locativesaha_ṛṣabhe saha_ṛṣabhayoḥ saha_ṛṣabheṣu

Compound saha_ṛṣabha -

Adverb -saha_ṛṣabham -saha_ṛṣabhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria