सुबन्तावली ?सहंसवालव्यजना

Roma

स्त्रीएकद्विबहु
प्रथमासहंसवालव्यजना सहंसवालव्यजने सहंसवालव्यजनाः
सम्बोधनम्सहंसवालव्यजने सहंसवालव्यजने सहंसवालव्यजनाः
द्वितीयासहंसवालव्यजनाम् सहंसवालव्यजने सहंसवालव्यजनाः
तृतीयासहंसवालव्यजनया सहंसवालव्यजनाभ्याम् सहंसवालव्यजनाभिः
चतुर्थीसहंसवालव्यजनायै सहंसवालव्यजनाभ्याम् सहंसवालव्यजनाभ्यः
पञ्चमीसहंसवालव्यजनायाः सहंसवालव्यजनाभ्याम् सहंसवालव्यजनाभ्यः
षष्ठीसहंसवालव्यजनायाः सहंसवालव्यजनयोः सहंसवालव्यजनानाम्
सप्तमीसहंसवालव्यजनायाम् सहंसवालव्यजनयोः सहंसवालव्यजनासु

अव्यय ॰सहंसवालव्यजनम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria