Declension table of ?sahaṃsapāta

Deva

MasculineSingularDualPlural
Nominativesahaṃsapātaḥ sahaṃsapātau sahaṃsapātāḥ
Vocativesahaṃsapāta sahaṃsapātau sahaṃsapātāḥ
Accusativesahaṃsapātam sahaṃsapātau sahaṃsapātān
Instrumentalsahaṃsapātena sahaṃsapātābhyām sahaṃsapātaiḥ sahaṃsapātebhiḥ
Dativesahaṃsapātāya sahaṃsapātābhyām sahaṃsapātebhyaḥ
Ablativesahaṃsapātāt sahaṃsapātābhyām sahaṃsapātebhyaḥ
Genitivesahaṃsapātasya sahaṃsapātayoḥ sahaṃsapātānām
Locativesahaṃsapāte sahaṃsapātayoḥ sahaṃsapāteṣu

Compound sahaṃsapāta -

Adverb -sahaṃsapātam -sahaṃsapātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria