Declension table of ?sagyamāna

Deva

NeuterSingularDualPlural
Nominativesagyamānam sagyamāne sagyamānāni
Vocativesagyamāna sagyamāne sagyamānāni
Accusativesagyamānam sagyamāne sagyamānāni
Instrumentalsagyamānena sagyamānābhyām sagyamānaiḥ
Dativesagyamānāya sagyamānābhyām sagyamānebhyaḥ
Ablativesagyamānāt sagyamānābhyām sagyamānebhyaḥ
Genitivesagyamānasya sagyamānayoḥ sagyamānānām
Locativesagyamāne sagyamānayoḥ sagyamāneṣu

Compound sagyamāna -

Adverb -sagyamānam -sagyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria