Declension table of ?sagyamāna

Deva

MasculineSingularDualPlural
Nominativesagyamānaḥ sagyamānau sagyamānāḥ
Vocativesagyamāna sagyamānau sagyamānāḥ
Accusativesagyamānam sagyamānau sagyamānān
Instrumentalsagyamānena sagyamānābhyām sagyamānaiḥ sagyamānebhiḥ
Dativesagyamānāya sagyamānābhyām sagyamānebhyaḥ
Ablativesagyamānāt sagyamānābhyām sagyamānebhyaḥ
Genitivesagyamānasya sagyamānayoḥ sagyamānānām
Locativesagyamāne sagyamānayoḥ sagyamāneṣu

Compound sagyamāna -

Adverb -sagyamānam -sagyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria