Declension table of saguṇopāsanā

Deva

FeminineSingularDualPlural
Nominativesaguṇopāsanā saguṇopāsane saguṇopāsanāḥ
Vocativesaguṇopāsane saguṇopāsane saguṇopāsanāḥ
Accusativesaguṇopāsanām saguṇopāsane saguṇopāsanāḥ
Instrumentalsaguṇopāsanayā saguṇopāsanābhyām saguṇopāsanābhiḥ
Dativesaguṇopāsanāyai saguṇopāsanābhyām saguṇopāsanābhyaḥ
Ablativesaguṇopāsanāyāḥ saguṇopāsanābhyām saguṇopāsanābhyaḥ
Genitivesaguṇopāsanāyāḥ saguṇopāsanayoḥ saguṇopāsanānām
Locativesaguṇopāsanāyām saguṇopāsanayoḥ saguṇopāsanāsu

Adverb -saguṇopāsanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria