Declension table of ?saguṇātmavādinī

Deva

FeminineSingularDualPlural
Nominativesaguṇātmavādinī saguṇātmavādinyau saguṇātmavādinyaḥ
Vocativesaguṇātmavādini saguṇātmavādinyau saguṇātmavādinyaḥ
Accusativesaguṇātmavādinīm saguṇātmavādinyau saguṇātmavādinīḥ
Instrumentalsaguṇātmavādinyā saguṇātmavādinībhyām saguṇātmavādinībhiḥ
Dativesaguṇātmavādinyai saguṇātmavādinībhyām saguṇātmavādinībhyaḥ
Ablativesaguṇātmavādinyāḥ saguṇātmavādinībhyām saguṇātmavādinībhyaḥ
Genitivesaguṇātmavādinyāḥ saguṇātmavādinyoḥ saguṇātmavādinīnām
Locativesaguṇātmavādinyām saguṇātmavādinyoḥ saguṇātmavādinīṣu

Compound saguṇātmavādini - saguṇātmavādinī -

Adverb -saguṇātmavādini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria