Declension table of ?saguṇā

Deva

FeminineSingularDualPlural
Nominativesaguṇā saguṇe saguṇāḥ
Vocativesaguṇe saguṇe saguṇāḥ
Accusativesaguṇām saguṇe saguṇāḥ
Instrumentalsaguṇayā saguṇābhyām saguṇābhiḥ
Dativesaguṇāyai saguṇābhyām saguṇābhyaḥ
Ablativesaguṇāyāḥ saguṇābhyām saguṇābhyaḥ
Genitivesaguṇāyāḥ saguṇayoḥ saguṇānām
Locativesaguṇāyām saguṇayoḥ saguṇāsu

Adverb -saguṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria