Declension table of saguṇa

Deva

MasculineSingularDualPlural
Nominativesaguṇaḥ saguṇau saguṇāḥ
Vocativesaguṇa saguṇau saguṇāḥ
Accusativesaguṇam saguṇau saguṇān
Instrumentalsaguṇena saguṇābhyām saguṇaiḥ saguṇebhiḥ
Dativesaguṇāya saguṇābhyām saguṇebhyaḥ
Ablativesaguṇāt saguṇābhyām saguṇebhyaḥ
Genitivesaguṇasya saguṇayoḥ saguṇānām
Locativesaguṇe saguṇayoḥ saguṇeṣu

Compound saguṇa -

Adverb -saguṇam -saguṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria