Declension table of ?saguḍaśṛṅgikā

Deva

FeminineSingularDualPlural
Nominativesaguḍaśṛṅgikā saguḍaśṛṅgike saguḍaśṛṅgikāḥ
Vocativesaguḍaśṛṅgike saguḍaśṛṅgike saguḍaśṛṅgikāḥ
Accusativesaguḍaśṛṅgikām saguḍaśṛṅgike saguḍaśṛṅgikāḥ
Instrumentalsaguḍaśṛṅgikayā saguḍaśṛṅgikābhyām saguḍaśṛṅgikābhiḥ
Dativesaguḍaśṛṅgikāyai saguḍaśṛṅgikābhyām saguḍaśṛṅgikābhyaḥ
Ablativesaguḍaśṛṅgikāyāḥ saguḍaśṛṅgikābhyām saguḍaśṛṅgikābhyaḥ
Genitivesaguḍaśṛṅgikāyāḥ saguḍaśṛṅgikayoḥ saguḍaśṛṅgikāṇām
Locativesaguḍaśṛṅgikāyām saguḍaśṛṅgikayoḥ saguḍaśṛṅgikāsu

Adverb -saguḍaśṛṅgikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria