Declension table of ?sagiṣyat

Deva

NeuterSingularDualPlural
Nominativesagiṣyat sagiṣyantī sagiṣyatī sagiṣyanti
Vocativesagiṣyat sagiṣyantī sagiṣyatī sagiṣyanti
Accusativesagiṣyat sagiṣyantī sagiṣyatī sagiṣyanti
Instrumentalsagiṣyatā sagiṣyadbhyām sagiṣyadbhiḥ
Dativesagiṣyate sagiṣyadbhyām sagiṣyadbhyaḥ
Ablativesagiṣyataḥ sagiṣyadbhyām sagiṣyadbhyaḥ
Genitivesagiṣyataḥ sagiṣyatoḥ sagiṣyatām
Locativesagiṣyati sagiṣyatoḥ sagiṣyatsu

Adverb -sagiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria