Declension table of ?sagiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativesagiṣyamāṇam sagiṣyamāṇe sagiṣyamāṇāni
Vocativesagiṣyamāṇa sagiṣyamāṇe sagiṣyamāṇāni
Accusativesagiṣyamāṇam sagiṣyamāṇe sagiṣyamāṇāni
Instrumentalsagiṣyamāṇena sagiṣyamāṇābhyām sagiṣyamāṇaiḥ
Dativesagiṣyamāṇāya sagiṣyamāṇābhyām sagiṣyamāṇebhyaḥ
Ablativesagiṣyamāṇāt sagiṣyamāṇābhyām sagiṣyamāṇebhyaḥ
Genitivesagiṣyamāṇasya sagiṣyamāṇayoḥ sagiṣyamāṇānām
Locativesagiṣyamāṇe sagiṣyamāṇayoḥ sagiṣyamāṇeṣu

Compound sagiṣyamāṇa -

Adverb -sagiṣyamāṇam -sagiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria