Declension table of ?saghyamāna

Deva

NeuterSingularDualPlural
Nominativesaghyamānam saghyamāne saghyamānāni
Vocativesaghyamāna saghyamāne saghyamānāni
Accusativesaghyamānam saghyamāne saghyamānāni
Instrumentalsaghyamānena saghyamānābhyām saghyamānaiḥ
Dativesaghyamānāya saghyamānābhyām saghyamānebhyaḥ
Ablativesaghyamānāt saghyamānābhyām saghyamānebhyaḥ
Genitivesaghyamānasya saghyamānayoḥ saghyamānānām
Locativesaghyamāne saghyamānayoḥ saghyamāneṣu

Compound saghyamāna -

Adverb -saghyamānam -saghyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria