Declension table of ?saghnuvatī

Deva

FeminineSingularDualPlural
Nominativesaghnuvatī saghnuvatyau saghnuvatyaḥ
Vocativesaghnuvati saghnuvatyau saghnuvatyaḥ
Accusativesaghnuvatīm saghnuvatyau saghnuvatīḥ
Instrumentalsaghnuvatyā saghnuvatībhyām saghnuvatībhiḥ
Dativesaghnuvatyai saghnuvatībhyām saghnuvatībhyaḥ
Ablativesaghnuvatyāḥ saghnuvatībhyām saghnuvatībhyaḥ
Genitivesaghnuvatyāḥ saghnuvatyoḥ saghnuvatīnām
Locativesaghnuvatyām saghnuvatyoḥ saghnuvatīṣu

Compound saghnuvati - saghnuvatī -

Adverb -saghnuvati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria