Declension table of ?saghnuvat

Deva

MasculineSingularDualPlural
Nominativesaghnuvan saghnuvantau saghnuvantaḥ
Vocativesaghnuvan saghnuvantau saghnuvantaḥ
Accusativesaghnuvantam saghnuvantau saghnuvataḥ
Instrumentalsaghnuvatā saghnuvadbhyām saghnuvadbhiḥ
Dativesaghnuvate saghnuvadbhyām saghnuvadbhyaḥ
Ablativesaghnuvataḥ saghnuvadbhyām saghnuvadbhyaḥ
Genitivesaghnuvataḥ saghnuvatoḥ saghnuvatām
Locativesaghnuvati saghnuvatoḥ saghnuvatsu

Compound saghnuvat -

Adverb -saghnuvantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria