Declension table of ?saghitavya

Deva

MasculineSingularDualPlural
Nominativesaghitavyaḥ saghitavyau saghitavyāḥ
Vocativesaghitavya saghitavyau saghitavyāḥ
Accusativesaghitavyam saghitavyau saghitavyān
Instrumentalsaghitavyena saghitavyābhyām saghitavyaiḥ saghitavyebhiḥ
Dativesaghitavyāya saghitavyābhyām saghitavyebhyaḥ
Ablativesaghitavyāt saghitavyābhyām saghitavyebhyaḥ
Genitivesaghitavyasya saghitavyayoḥ saghitavyānām
Locativesaghitavye saghitavyayoḥ saghitavyeṣu

Compound saghitavya -

Adverb -saghitavyam -saghitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria