Declension table of ?saghiṣyat

Deva

MasculineSingularDualPlural
Nominativesaghiṣyan saghiṣyantau saghiṣyantaḥ
Vocativesaghiṣyan saghiṣyantau saghiṣyantaḥ
Accusativesaghiṣyantam saghiṣyantau saghiṣyataḥ
Instrumentalsaghiṣyatā saghiṣyadbhyām saghiṣyadbhiḥ
Dativesaghiṣyate saghiṣyadbhyām saghiṣyadbhyaḥ
Ablativesaghiṣyataḥ saghiṣyadbhyām saghiṣyadbhyaḥ
Genitivesaghiṣyataḥ saghiṣyatoḥ saghiṣyatām
Locativesaghiṣyati saghiṣyatoḥ saghiṣyatsu

Compound saghiṣyat -

Adverb -saghiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria